Declension table of ?saṅkṣepāmṛta

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepāmṛtam saṅkṣepāmṛte saṅkṣepāmṛtāni
Vocativesaṅkṣepāmṛta saṅkṣepāmṛte saṅkṣepāmṛtāni
Accusativesaṅkṣepāmṛtam saṅkṣepāmṛte saṅkṣepāmṛtāni
Instrumentalsaṅkṣepāmṛtena saṅkṣepāmṛtābhyām saṅkṣepāmṛtaiḥ
Dativesaṅkṣepāmṛtāya saṅkṣepāmṛtābhyām saṅkṣepāmṛtebhyaḥ
Ablativesaṅkṣepāmṛtāt saṅkṣepāmṛtābhyām saṅkṣepāmṛtebhyaḥ
Genitivesaṅkṣepāmṛtasya saṅkṣepāmṛtayoḥ saṅkṣepāmṛtānām
Locativesaṅkṣepāmṛte saṅkṣepāmṛtayoḥ saṅkṣepāmṛteṣu

Compound saṅkṣepāmṛta -

Adverb -saṅkṣepāmṛtam -saṅkṣepāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria