Declension table of saṅkṣepa

Deva

MasculineSingularDualPlural
Nominativesaṅkṣepaḥ saṅkṣepau saṅkṣepāḥ
Vocativesaṅkṣepa saṅkṣepau saṅkṣepāḥ
Accusativesaṅkṣepam saṅkṣepau saṅkṣepān
Instrumentalsaṅkṣepeṇa saṅkṣepābhyām saṅkṣepaiḥ saṅkṣepebhiḥ
Dativesaṅkṣepāya saṅkṣepābhyām saṅkṣepebhyaḥ
Ablativesaṅkṣepāt saṅkṣepābhyām saṅkṣepebhyaḥ
Genitivesaṅkṣepasya saṅkṣepayoḥ saṅkṣepāṇām
Locativesaṅkṣepe saṅkṣepayoḥ saṅkṣepeṣu

Compound saṅkṣepa -

Adverb -saṅkṣepam -saṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria