Declension table of ?saṅkṣepaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepaṇam saṅkṣepaṇe saṅkṣepaṇāni
Vocativesaṅkṣepaṇa saṅkṣepaṇe saṅkṣepaṇāni
Accusativesaṅkṣepaṇam saṅkṣepaṇe saṅkṣepaṇāni
Instrumentalsaṅkṣepaṇena saṅkṣepaṇābhyām saṅkṣepaṇaiḥ
Dativesaṅkṣepaṇāya saṅkṣepaṇābhyām saṅkṣepaṇebhyaḥ
Ablativesaṅkṣepaṇāt saṅkṣepaṇābhyām saṅkṣepaṇebhyaḥ
Genitivesaṅkṣepaṇasya saṅkṣepaṇayoḥ saṅkṣepaṇānām
Locativesaṅkṣepaṇe saṅkṣepaṇayoḥ saṅkṣepaṇeṣu

Compound saṅkṣepaṇa -

Adverb -saṅkṣepaṇam -saṅkṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria