Declension table of ?saṅkṣayita

Deva

NeuterSingularDualPlural
Nominativesaṅkṣayitam saṅkṣayite saṅkṣayitāni
Vocativesaṅkṣayita saṅkṣayite saṅkṣayitāni
Accusativesaṅkṣayitam saṅkṣayite saṅkṣayitāni
Instrumentalsaṅkṣayitena saṅkṣayitābhyām saṅkṣayitaiḥ
Dativesaṅkṣayitāya saṅkṣayitābhyām saṅkṣayitebhyaḥ
Ablativesaṅkṣayitāt saṅkṣayitābhyām saṅkṣayitebhyaḥ
Genitivesaṅkṣayitasya saṅkṣayitayoḥ saṅkṣayitānām
Locativesaṅkṣayite saṅkṣayitayoḥ saṅkṣayiteṣu

Compound saṅkṣayita -

Adverb -saṅkṣayitam -saṅkṣayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria