Declension table of ?saṅkṣarita

Deva

MasculineSingularDualPlural
Nominativesaṅkṣaritaḥ saṅkṣaritau saṅkṣaritāḥ
Vocativesaṅkṣarita saṅkṣaritau saṅkṣaritāḥ
Accusativesaṅkṣaritam saṅkṣaritau saṅkṣaritān
Instrumentalsaṅkṣaritena saṅkṣaritābhyām saṅkṣaritaiḥ saṅkṣaritebhiḥ
Dativesaṅkṣaritāya saṅkṣaritābhyām saṅkṣaritebhyaḥ
Ablativesaṅkṣaritāt saṅkṣaritābhyām saṅkṣaritebhyaḥ
Genitivesaṅkṣaritasya saṅkṣaritayoḥ saṅkṣaritānām
Locativesaṅkṣarite saṅkṣaritayoḥ saṅkṣariteṣu

Compound saṅkṣarita -

Adverb -saṅkṣaritam -saṅkṣaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria