Declension table of ?saṅkṛttā

Deva

FeminineSingularDualPlural
Nominativesaṅkṛttā saṅkṛtte saṅkṛttāḥ
Vocativesaṅkṛtte saṅkṛtte saṅkṛttāḥ
Accusativesaṅkṛttām saṅkṛtte saṅkṛttāḥ
Instrumentalsaṅkṛttayā saṅkṛttābhyām saṅkṛttābhiḥ
Dativesaṅkṛttāyai saṅkṛttābhyām saṅkṛttābhyaḥ
Ablativesaṅkṛttāyāḥ saṅkṛttābhyām saṅkṛttābhyaḥ
Genitivesaṅkṛttāyāḥ saṅkṛttayoḥ saṅkṛttānām
Locativesaṅkṛttāyām saṅkṛttayoḥ saṅkṛttāsu

Adverb -saṅkṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria