Declension table of ?saṅkṛtta

Deva

NeuterSingularDualPlural
Nominativesaṅkṛttam saṅkṛtte saṅkṛttāni
Vocativesaṅkṛtta saṅkṛtte saṅkṛttāni
Accusativesaṅkṛttam saṅkṛtte saṅkṛttāni
Instrumentalsaṅkṛttena saṅkṛttābhyām saṅkṛttaiḥ
Dativesaṅkṛttāya saṅkṛttābhyām saṅkṛttebhyaḥ
Ablativesaṅkṛttāt saṅkṛttābhyām saṅkṛttebhyaḥ
Genitivesaṅkṛttasya saṅkṛttayoḥ saṅkṛttānām
Locativesaṅkṛtte saṅkṛttayoḥ saṅkṛtteṣu

Compound saṅkṛtta -

Adverb -saṅkṛttam -saṅkṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria