Declension table of ?saṅkṛtta

Deva

MasculineSingularDualPlural
Nominativesaṅkṛttaḥ saṅkṛttau saṅkṛttāḥ
Vocativesaṅkṛtta saṅkṛttau saṅkṛttāḥ
Accusativesaṅkṛttam saṅkṛttau saṅkṛttān
Instrumentalsaṅkṛttena saṅkṛttābhyām saṅkṛttaiḥ saṅkṛttebhiḥ
Dativesaṅkṛttāya saṅkṛttābhyām saṅkṛttebhyaḥ
Ablativesaṅkṛttāt saṅkṛttābhyām saṅkṛttebhyaḥ
Genitivesaṅkṛttasya saṅkṛttayoḥ saṅkṛttānām
Locativesaṅkṛtte saṅkṛttayoḥ saṅkṛtteṣu

Compound saṅkṛtta -

Adverb -saṅkṛttam -saṅkṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria