सुबन्तावली ?सञ्ज्ञप्तहोम

Roma

पुमान्एकद्विबहु
प्रथमासञ्ज्ञप्तहोमः सञ्ज्ञप्तहोमौ सञ्ज्ञप्तहोमाः
सम्बोधनम्सञ्ज्ञप्तहोम सञ्ज्ञप्तहोमौ सञ्ज्ञप्तहोमाः
द्वितीयासञ्ज्ञप्तहोमम् सञ्ज्ञप्तहोमौ सञ्ज्ञप्तहोमान्
तृतीयासञ्ज्ञप्तहोमेन सञ्ज्ञप्तहोमाभ्याम् सञ्ज्ञप्तहोमैः सञ्ज्ञप्तहोमेभिः
चतुर्थीसञ्ज्ञप्तहोमाय सञ्ज्ञप्तहोमाभ्याम् सञ्ज्ञप्तहोमेभ्यः
पञ्चमीसञ्ज्ञप्तहोमात् सञ्ज्ञप्तहोमाभ्याम् सञ्ज्ञप्तहोमेभ्यः
षष्ठीसञ्ज्ञप्तहोमस्य सञ्ज्ञप्तहोमयोः सञ्ज्ञप्तहोमानाम्
सप्तमीसञ्ज्ञप्तहोमे सञ्ज्ञप्तहोमयोः सञ्ज्ञप्तहोमेषु

समास सञ्ज्ञप्तहोम

अव्यय ॰सञ्ज्ञप्तहोमम् ॰सञ्ज्ञप्तहोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria