सुबन्तावली ?सञ्ज्ञपन

Roma

नपुंसकम्एकद्विबहु
प्रथमासञ्ज्ञपनम् सञ्ज्ञपने सञ्ज्ञपनानि
सम्बोधनम्सञ्ज्ञपन सञ्ज्ञपने सञ्ज्ञपनानि
द्वितीयासञ्ज्ञपनम् सञ्ज्ञपने सञ्ज्ञपनानि
तृतीयासञ्ज्ञपनेन सञ्ज्ञपनाभ्याम् सञ्ज्ञपनैः
चतुर्थीसञ्ज्ञपनाय सञ्ज्ञपनाभ्याम् सञ्ज्ञपनेभ्यः
पञ्चमीसञ्ज्ञपनात् सञ्ज्ञपनाभ्याम् सञ्ज्ञपनेभ्यः
षष्ठीसञ्ज्ञपनस्य सञ्ज्ञपनयोः सञ्ज्ञपनानाम्
सप्तमीसञ्ज्ञपने सञ्ज्ञपनयोः सञ्ज्ञपनेषु

समास सञ्ज्ञपन

अव्यय ॰सञ्ज्ञपनम् ॰सञ्ज्ञपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria