सुबन्तावली ?सञ्ज्ञनना

Roma

स्त्रीएकद्विबहु
प्रथमासञ्ज्ञनना सञ्ज्ञनने सञ्ज्ञननाः
सम्बोधनम्सञ्ज्ञनने सञ्ज्ञनने सञ्ज्ञननाः
द्वितीयासञ्ज्ञननाम् सञ्ज्ञनने सञ्ज्ञननाः
तृतीयासञ्ज्ञननया सञ्ज्ञननाभ्याम् सञ्ज्ञननाभिः
चतुर्थीसञ्ज्ञननायै सञ्ज्ञननाभ्याम् सञ्ज्ञननाभ्यः
पञ्चमीसञ्ज्ञननायाः सञ्ज्ञननाभ्याम् सञ्ज्ञननाभ्यः
षष्ठीसञ्ज्ञननायाः सञ्ज्ञननयोः सञ्ज्ञननानाम्
सप्तमीसञ्ज्ञननायाम् सञ्ज्ञननयोः सञ्ज्ञननासु

अव्यय ॰सञ्ज्ञननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria