सुबन्तावली ?सञ्ज्ञापादव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमासञ्ज्ञापादव्याख्या सञ्ज्ञापादव्याख्ये सञ्ज्ञापादव्याख्याः
सम्बोधनम्सञ्ज्ञापादव्याख्ये सञ्ज्ञापादव्याख्ये सञ्ज्ञापादव्याख्याः
द्वितीयासञ्ज्ञापादव्याख्याम् सञ्ज्ञापादव्याख्ये सञ्ज्ञापादव्याख्याः
तृतीयासञ्ज्ञापादव्याख्यया सञ्ज्ञापादव्याख्याभ्याम् सञ्ज्ञापादव्याख्याभिः
चतुर्थीसञ्ज्ञापादव्याख्यायै सञ्ज्ञापादव्याख्याभ्याम् सञ्ज्ञापादव्याख्याभ्यः
पञ्चमीसञ्ज्ञापादव्याख्यायाः सञ्ज्ञापादव्याख्याभ्याम् सञ्ज्ञापादव्याख्याभ्यः
षष्ठीसञ्ज्ञापादव्याख्यायाः सञ्ज्ञापादव्याख्ययोः सञ्ज्ञापादव्याख्यानाम्
सप्तमीसञ्ज्ञापादव्याख्यायाम् सञ्ज्ञापादव्याख्ययोः सञ्ज्ञापादव्याख्यासु

अव्यय ॰सञ्ज्ञापादव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria