Declension table of ?sañjīvikā

Deva

FeminineSingularDualPlural
Nominativesañjīvikā sañjīvike sañjīvikāḥ
Vocativesañjīvike sañjīvike sañjīvikāḥ
Accusativesañjīvikām sañjīvike sañjīvikāḥ
Instrumentalsañjīvikayā sañjīvikābhyām sañjīvikābhiḥ
Dativesañjīvikāyai sañjīvikābhyām sañjīvikābhyaḥ
Ablativesañjīvikāyāḥ sañjīvikābhyām sañjīvikābhyaḥ
Genitivesañjīvikāyāḥ sañjīvikayoḥ sañjīvikānām
Locativesañjīvikāyām sañjīvikayoḥ sañjīvikāsu

Adverb -sañjīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria