Declension table of sañjīvanī

Deva

FeminineSingularDualPlural
Nominativesañjīvanī sañjīvanyau sañjīvanyaḥ
Vocativesañjīvani sañjīvanyau sañjīvanyaḥ
Accusativesañjīvanīm sañjīvanyau sañjīvanīḥ
Instrumentalsañjīvanyā sañjīvanībhyām sañjīvanībhiḥ
Dativesañjīvanyai sañjīvanībhyām sañjīvanībhyaḥ
Ablativesañjīvanyāḥ sañjīvanībhyām sañjīvanībhyaḥ
Genitivesañjīvanyāḥ sañjīvanyoḥ sañjīvanīnām
Locativesañjīvanyām sañjīvanyoḥ sañjīvanīṣu

Compound sañjīvani - sañjīvanī -

Adverb -sañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria