Declension table of sañjīvana

Deva

NeuterSingularDualPlural
Nominativesañjīvanam sañjīvane sañjīvanāni
Vocativesañjīvana sañjīvane sañjīvanāni
Accusativesañjīvanam sañjīvane sañjīvanāni
Instrumentalsañjīvanena sañjīvanābhyām sañjīvanaiḥ
Dativesañjīvanāya sañjīvanābhyām sañjīvanebhyaḥ
Ablativesañjīvanāt sañjīvanābhyām sañjīvanebhyaḥ
Genitivesañjīvanasya sañjīvanayoḥ sañjīvanānām
Locativesañjīvane sañjīvanayoḥ sañjīvaneṣu

Compound sañjīvana -

Adverb -sañjīvanam -sañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria