Declension table of sañjīvana

Deva

MasculineSingularDualPlural
Nominativesañjīvanaḥ sañjīvanau sañjīvanāḥ
Vocativesañjīvana sañjīvanau sañjīvanāḥ
Accusativesañjīvanam sañjīvanau sañjīvanān
Instrumentalsañjīvanena sañjīvanābhyām sañjīvanaiḥ sañjīvanebhiḥ
Dativesañjīvanāya sañjīvanābhyām sañjīvanebhyaḥ
Ablativesañjīvanāt sañjīvanābhyām sañjīvanebhyaḥ
Genitivesañjīvanasya sañjīvanayoḥ sañjīvanānām
Locativesañjīvane sañjīvanayoḥ sañjīvaneṣu

Compound sañjīvana -

Adverb -sañjīvanam -sañjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria