Declension table of sañjīvaka

Deva

NeuterSingularDualPlural
Nominativesañjīvakam sañjīvake sañjīvakāni
Vocativesañjīvaka sañjīvake sañjīvakāni
Accusativesañjīvakam sañjīvake sañjīvakāni
Instrumentalsañjīvakena sañjīvakābhyām sañjīvakaiḥ
Dativesañjīvakāya sañjīvakābhyām sañjīvakebhyaḥ
Ablativesañjīvakāt sañjīvakābhyām sañjīvakebhyaḥ
Genitivesañjīvakasya sañjīvakayoḥ sañjīvakānām
Locativesañjīvake sañjīvakayoḥ sañjīvakeṣu

Compound sañjīvaka -

Adverb -sañjīvakam -sañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria