सुबन्तावली ?सञ्जातविश्रम्भ

Roma

पुमान्एकद्विबहु
प्रथमासञ्जातविश्रम्भः सञ्जातविश्रम्भौ सञ्जातविश्रम्भाः
सम्बोधनम्सञ्जातविश्रम्भ सञ्जातविश्रम्भौ सञ्जातविश्रम्भाः
द्वितीयासञ्जातविश्रम्भम् सञ्जातविश्रम्भौ सञ्जातविश्रम्भान्
तृतीयासञ्जातविश्रम्भेण सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भैः सञ्जातविश्रम्भेभिः
चतुर्थीसञ्जातविश्रम्भाय सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भेभ्यः
पञ्चमीसञ्जातविश्रम्भात् सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भेभ्यः
षष्ठीसञ्जातविश्रम्भस्य सञ्जातविश्रम्भयोः सञ्जातविश्रम्भाणाम्
सप्तमीसञ्जातविश्रम्भे सञ्जातविश्रम्भयोः सञ्जातविश्रम्भेषु

समास सञ्जातविश्रम्भ

अव्यय ॰सञ्जातविश्रम्भम् ॰सञ्जातविश्रम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria