सुबन्तावली ?सञ्जातनिर्वेदा

Roma

स्त्रीएकद्विबहु
प्रथमासञ्जातनिर्वेदा सञ्जातनिर्वेदे सञ्जातनिर्वेदाः
सम्बोधनम्सञ्जातनिर्वेदे सञ्जातनिर्वेदे सञ्जातनिर्वेदाः
द्वितीयासञ्जातनिर्वेदाम् सञ्जातनिर्वेदे सञ्जातनिर्वेदाः
तृतीयासञ्जातनिर्वेदया सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदाभिः
चतुर्थीसञ्जातनिर्वेदायै सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदाभ्यः
पञ्चमीसञ्जातनिर्वेदायाः सञ्जातनिर्वेदाभ्याम् सञ्जातनिर्वेदाभ्यः
षष्ठीसञ्जातनिर्वेदायाः सञ्जातनिर्वेदयोः सञ्जातनिर्वेदानाम्
सप्तमीसञ्जातनिर्वेदायाम् सञ्जातनिर्वेदयोः सञ्जातनिर्वेदासु

अव्यय ॰सञ्जातनिर्वेदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria