सुबन्तावली ?सञ्जातनिद्राप्रलया

Roma

स्त्रीएकद्विबहु
प्रथमासञ्जातनिद्राप्रलया सञ्जातनिद्राप्रलये सञ्जातनिद्राप्रलयाः
सम्बोधनम्सञ्जातनिद्राप्रलये सञ्जातनिद्राप्रलये सञ्जातनिद्राप्रलयाः
द्वितीयासञ्जातनिद्राप्रलयाम् सञ्जातनिद्राप्रलये सञ्जातनिद्राप्रलयाः
तृतीयासञ्जातनिद्राप्रलयया सञ्जातनिद्राप्रलयाभ्याम् सञ्जातनिद्राप्रलयाभिः
चतुर्थीसञ्जातनिद्राप्रलयायै सञ्जातनिद्राप्रलयाभ्याम् सञ्जातनिद्राप्रलयाभ्यः
पञ्चमीसञ्जातनिद्राप्रलयायाः सञ्जातनिद्राप्रलयाभ्याम् सञ्जातनिद्राप्रलयाभ्यः
षष्ठीसञ्जातनिद्राप्रलयायाः सञ्जातनिद्राप्रलययोः सञ्जातनिद्राप्रलयानाम्
सप्तमीसञ्जातनिद्राप्रलयायाम् सञ्जातनिद्राप्रलययोः सञ्जातनिद्राप्रलयासु

अव्यय ॰सञ्जातनिद्राप्रलयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria