सुबन्तावली ?सञ्जातकौतुक

Roma

पुमान्एकद्विबहु
प्रथमासञ्जातकौतुकः सञ्जातकौतुकौ सञ्जातकौतुकाः
सम्बोधनम्सञ्जातकौतुक सञ्जातकौतुकौ सञ्जातकौतुकाः
द्वितीयासञ्जातकौतुकम् सञ्जातकौतुकौ सञ्जातकौतुकान्
तृतीयासञ्जातकौतुकेन सञ्जातकौतुकाभ्याम् सञ्जातकौतुकैः सञ्जातकौतुकेभिः
चतुर्थीसञ्जातकौतुकाय सञ्जातकौतुकाभ्याम् सञ्जातकौतुकेभ्यः
पञ्चमीसञ्जातकौतुकात् सञ्जातकौतुकाभ्याम् सञ्जातकौतुकेभ्यः
षष्ठीसञ्जातकौतुकस्य सञ्जातकौतुकयोः सञ्जातकौतुकानाम्
सप्तमीसञ्जातकौतुके सञ्जातकौतुकयोः सञ्जातकौतुकेषु

समास सञ्जातकौतुक

अव्यय ॰सञ्जातकौतुकम् ॰सञ्जातकौतुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria