Declension table of ?sañjātā

Deva

FeminineSingularDualPlural
Nominativesañjātā sañjāte sañjātāḥ
Vocativesañjāte sañjāte sañjātāḥ
Accusativesañjātām sañjāte sañjātāḥ
Instrumentalsañjātayā sañjātābhyām sañjātābhiḥ
Dativesañjātāyai sañjātābhyām sañjātābhyaḥ
Ablativesañjātāyāḥ sañjātābhyām sañjātābhyaḥ
Genitivesañjātāyāḥ sañjātayoḥ sañjātānām
Locativesañjātāyām sañjātayoḥ sañjātāsu

Adverb -sañjātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria