Declension table of sañjāta

Deva

NeuterSingularDualPlural
Nominativesañjātam sañjāte sañjātāni
Vocativesañjāta sañjāte sañjātāni
Accusativesañjātam sañjāte sañjātāni
Instrumentalsañjātena sañjātābhyām sañjātaiḥ
Dativesañjātāya sañjātābhyām sañjātebhyaḥ
Ablativesañjātāt sañjātābhyām sañjātebhyaḥ
Genitivesañjātasya sañjātayoḥ sañjātānām
Locativesañjāte sañjātayoḥ sañjāteṣu

Compound sañjāta -

Adverb -sañjātam -sañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria