Declension table of sañjāta

Deva

MasculineSingularDualPlural
Nominativesañjātaḥ sañjātau sañjātāḥ
Vocativesañjāta sañjātau sañjātāḥ
Accusativesañjātam sañjātau sañjātān
Instrumentalsañjātena sañjātābhyām sañjātaiḥ sañjātebhiḥ
Dativesañjātāya sañjātābhyām sañjātebhyaḥ
Ablativesañjātāt sañjātābhyām sañjātebhyaḥ
Genitivesañjātasya sañjātayoḥ sañjātānām
Locativesañjāte sañjātayoḥ sañjāteṣu

Compound sañjāta -

Adverb -sañjātam -sañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria