Declension table of sañjñāta

Deva

NeuterSingularDualPlural
Nominativesañjñātam sañjñāte sañjñātāni
Vocativesañjñāta sañjñāte sañjñātāni
Accusativesañjñātam sañjñāte sañjñātāni
Instrumentalsañjñātena sañjñātābhyām sañjñātaiḥ
Dativesañjñātāya sañjñātābhyām sañjñātebhyaḥ
Ablativesañjñātāt sañjñātābhyām sañjñātebhyaḥ
Genitivesañjñātasya sañjñātayoḥ sañjñātānām
Locativesañjñāte sañjñātayoḥ sañjñāteṣu

Compound sañjñāta -

Adverb -sañjñātam -sañjñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria