Declension table of ?sañjñānī

Deva

FeminineSingularDualPlural
Nominativesañjñānī sañjñānyau sañjñānyaḥ
Vocativesañjñāni sañjñānyau sañjñānyaḥ
Accusativesañjñānīm sañjñānyau sañjñānīḥ
Instrumentalsañjñānyā sañjñānībhyām sañjñānībhiḥ
Dativesañjñānyai sañjñānībhyām sañjñānībhyaḥ
Ablativesañjñānyāḥ sañjñānībhyām sañjñānībhyaḥ
Genitivesañjñānyāḥ sañjñānyoḥ sañjñānīnām
Locativesañjñānyām sañjñānyoḥ sañjñānīṣu

Compound sañjñāni - sañjñānī -

Adverb -sañjñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria