Declension table of sañjñāna

Deva

MasculineSingularDualPlural
Nominativesañjñānaḥ sañjñānau sañjñānāḥ
Vocativesañjñāna sañjñānau sañjñānāḥ
Accusativesañjñānam sañjñānau sañjñānān
Instrumentalsañjñānena sañjñānābhyām sañjñānaiḥ sañjñānebhiḥ
Dativesañjñānāya sañjñānābhyām sañjñānebhyaḥ
Ablativesañjñānāt sañjñānābhyām sañjñānebhyaḥ
Genitivesañjñānasya sañjñānayoḥ sañjñānānām
Locativesañjñāne sañjñānayoḥ sañjñāneṣu

Compound sañjñāna -

Adverb -sañjñānam -sañjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria