Declension table of ?saṃhrādayantī

Deva

FeminineSingularDualPlural
Nominativesaṃhrādayantī saṃhrādayantyau saṃhrādayantyaḥ
Vocativesaṃhrādayanti saṃhrādayantyau saṃhrādayantyaḥ
Accusativesaṃhrādayantīm saṃhrādayantyau saṃhrādayantīḥ
Instrumentalsaṃhrādayantyā saṃhrādayantībhyām saṃhrādayantībhiḥ
Dativesaṃhrādayantyai saṃhrādayantībhyām saṃhrādayantībhyaḥ
Ablativesaṃhrādayantyāḥ saṃhrādayantībhyām saṃhrādayantībhyaḥ
Genitivesaṃhrādayantyāḥ saṃhrādayantyoḥ saṃhrādayantīnām
Locativesaṃhrādayantyām saṃhrādayantyoḥ saṃhrādayantīṣu

Compound saṃhrādayanti - saṃhrādayantī -

Adverb -saṃhrādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria