Declension table of saṃhlāda

Deva

MasculineSingularDualPlural
Nominativesaṃhlādaḥ saṃhlādau saṃhlādāḥ
Vocativesaṃhlāda saṃhlādau saṃhlādāḥ
Accusativesaṃhlādam saṃhlādau saṃhlādān
Instrumentalsaṃhlādena saṃhlādābhyām saṃhlādaiḥ saṃhlādebhiḥ
Dativesaṃhlādāya saṃhlādābhyām saṃhlādebhyaḥ
Ablativesaṃhlādāt saṃhlādābhyām saṃhlādebhyaḥ
Genitivesaṃhlādasya saṃhlādayoḥ saṃhlādānām
Locativesaṃhlāde saṃhlādayoḥ saṃhlādeṣu

Compound saṃhlāda -

Adverb -saṃhlādam -saṃhlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria