Declension table of saṃhitā

Deva

FeminineSingularDualPlural
Nominativesaṃhitā saṃhite saṃhitāḥ
Vocativesaṃhite saṃhite saṃhitāḥ
Accusativesaṃhitām saṃhite saṃhitāḥ
Instrumentalsaṃhitayā saṃhitābhyām saṃhitābhiḥ
Dativesaṃhitāyai saṃhitābhyām saṃhitābhyaḥ
Ablativesaṃhitāyāḥ saṃhitābhyām saṃhitābhyaḥ
Genitivesaṃhitāyāḥ saṃhitayoḥ saṃhitānām
Locativesaṃhitāyām saṃhitayoḥ saṃhitāsu

Adverb -saṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria