Declension table of saṃhita

Deva

NeuterSingularDualPlural
Nominativesaṃhitam saṃhite saṃhitāni
Vocativesaṃhita saṃhite saṃhitāni
Accusativesaṃhitam saṃhite saṃhitāni
Instrumentalsaṃhitena saṃhitābhyām saṃhitaiḥ
Dativesaṃhitāya saṃhitābhyām saṃhitebhyaḥ
Ablativesaṃhitāt saṃhitābhyām saṃhitebhyaḥ
Genitivesaṃhitasya saṃhitayoḥ saṃhitānām
Locativesaṃhite saṃhitayoḥ saṃhiteṣu

Compound saṃhita -

Adverb -saṃhitam -saṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria