Declension table of ?saṃhatyā

Deva

FeminineSingularDualPlural
Nominativesaṃhatyā saṃhatye saṃhatyāḥ
Vocativesaṃhatye saṃhatye saṃhatyāḥ
Accusativesaṃhatyām saṃhatye saṃhatyāḥ
Instrumentalsaṃhatyayā saṃhatyābhyām saṃhatyābhiḥ
Dativesaṃhatyāyai saṃhatyābhyām saṃhatyābhyaḥ
Ablativesaṃhatyāyāḥ saṃhatyābhyām saṃhatyābhyaḥ
Genitivesaṃhatyāyāḥ saṃhatyayoḥ saṃhatyānām
Locativesaṃhatyāyām saṃhatyayoḥ saṃhatyāsu

Adverb -saṃhatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria