Declension table of saṃhatya

Deva

NeuterSingularDualPlural
Nominativesaṃhatyam saṃhatye saṃhatyāni
Vocativesaṃhatya saṃhatye saṃhatyāni
Accusativesaṃhatyam saṃhatye saṃhatyāni
Instrumentalsaṃhatyena saṃhatyābhyām saṃhatyaiḥ
Dativesaṃhatyāya saṃhatyābhyām saṃhatyebhyaḥ
Ablativesaṃhatyāt saṃhatyābhyām saṃhatyebhyaḥ
Genitivesaṃhatyasya saṃhatyayoḥ saṃhatyānām
Locativesaṃhatye saṃhatyayoḥ saṃhatyeṣu

Compound saṃhatya -

Adverb -saṃhatyam -saṃhatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria