Declension table of saṃhatya

Deva

MasculineSingularDualPlural
Nominativesaṃhatyaḥ saṃhatyau saṃhatyāḥ
Vocativesaṃhatya saṃhatyau saṃhatyāḥ
Accusativesaṃhatyam saṃhatyau saṃhatyān
Instrumentalsaṃhatyena saṃhatyābhyām saṃhatyaiḥ saṃhatyebhiḥ
Dativesaṃhatyāya saṃhatyābhyām saṃhatyebhyaḥ
Ablativesaṃhatyāt saṃhatyābhyām saṃhatyebhyaḥ
Genitivesaṃhatyasya saṃhatyayoḥ saṃhatyānām
Locativesaṃhatye saṃhatyayoḥ saṃhatyeṣu

Compound saṃhatya -

Adverb -saṃhatyam -saṃhatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria