सुबन्तावली ?संहतवाक्कल

Roma

पुमान्एकद्विबहु
प्रथमासंहतवाक्कलः संहतवाक्कलौ संहतवाक्कलाः
सम्बोधनम्संहतवाक्कल संहतवाक्कलौ संहतवाक्कलाः
द्वितीयासंहतवाक्कलम् संहतवाक्कलौ संहतवाक्कलान्
तृतीयासंहतवाक्कलेन संहतवाक्कलाभ्याम् संहतवाक्कलैः संहतवाक्कलेभिः
चतुर्थीसंहतवाक्कलाय संहतवाक्कलाभ्याम् संहतवाक्कलेभ्यः
पञ्चमीसंहतवाक्कलात् संहतवाक्कलाभ्याम् संहतवाक्कलेभ्यः
षष्ठीसंहतवाक्कलस्य संहतवाक्कलयोः संहतवाक्कलानाम्
सप्तमीसंहतवाक्कले संहतवाक्कलयोः संहतवाक्कलेषु

समास संहतवाक्कल

अव्यय ॰संहतवाक्कलम् ॰संहतवाक्कलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria