सुबन्तावली ?संहतवृत्तोरु

Roma

नपुंसकम्एकद्विबहु
प्रथमासंहतवृत्तोरु संहतवृत्तोरुणी संहतवृत्तोरूणि
सम्बोधनम्संहतवृत्तोरु संहतवृत्तोरुणी संहतवृत्तोरूणि
द्वितीयासंहतवृत्तोरु संहतवृत्तोरुणी संहतवृत्तोरूणि
तृतीयासंहतवृत्तोरुणा संहतवृत्तोरुभ्याम् संहतवृत्तोरुभिः
चतुर्थीसंहतवृत्तोरुणे संहतवृत्तोरुभ्याम् संहतवृत्तोरुभ्यः
पञ्चमीसंहतवृत्तोरुणः संहतवृत्तोरुभ्याम् संहतवृत्तोरुभ्यः
षष्ठीसंहतवृत्तोरुणः संहतवृत्तोरुणोः संहतवृत्तोरूणाम्
सप्तमीसंहतवृत्तोरुणि संहतवृत्तोरुणोः संहतवृत्तोरुषु

समास संहतवृत्तोरु

अव्यय ॰संहतवृत्तोरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria