सुबन्तावली ?संहततल

Roma

पुमान्एकद्विबहु
प्रथमासंहततलः संहततलौ संहततलाः
सम्बोधनम्संहततल संहततलौ संहततलाः
द्वितीयासंहततलम् संहततलौ संहततलान्
तृतीयासंहततलेन संहततलाभ्याम् संहततलैः संहततलेभिः
चतुर्थीसंहततलाय संहततलाभ्याम् संहततलेभ्यः
पञ्चमीसंहततलात् संहततलाभ्याम् संहततलेभ्यः
षष्ठीसंहततलस्य संहततलयोः संहततलानाम्
सप्तमीसंहततले संहततलयोः संहततलेषु

समास संहततल

अव्यय ॰संहततलम् ॰संहततलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria