Declension table of saṃhatatā

Deva

FeminineSingularDualPlural
Nominativesaṃhatatā saṃhatate saṃhatatāḥ
Vocativesaṃhatate saṃhatate saṃhatatāḥ
Accusativesaṃhatatām saṃhatate saṃhatatāḥ
Instrumentalsaṃhatatayā saṃhatatābhyām saṃhatatābhiḥ
Dativesaṃhatatāyai saṃhatatābhyām saṃhatatābhyaḥ
Ablativesaṃhatatāyāḥ saṃhatatābhyām saṃhatatābhyaḥ
Genitivesaṃhatatāyāḥ saṃhatatayoḥ saṃhatatānām
Locativesaṃhatatāyām saṃhatatayoḥ saṃhatatāsu

Adverb -saṃhatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria