Declension table of saṃhatamūrti

Deva

FeminineSingularDualPlural
Nominativesaṃhatamūrtiḥ saṃhatamūrtī saṃhatamūrtayaḥ
Vocativesaṃhatamūrte saṃhatamūrtī saṃhatamūrtayaḥ
Accusativesaṃhatamūrtim saṃhatamūrtī saṃhatamūrtīḥ
Instrumentalsaṃhatamūrtyā saṃhatamūrtibhyām saṃhatamūrtibhiḥ
Dativesaṃhatamūrtyai saṃhatamūrtaye saṃhatamūrtibhyām saṃhatamūrtibhyaḥ
Ablativesaṃhatamūrtyāḥ saṃhatamūrteḥ saṃhatamūrtibhyām saṃhatamūrtibhyaḥ
Genitivesaṃhatamūrtyāḥ saṃhatamūrteḥ saṃhatamūrtyoḥ saṃhatamūrtīnām
Locativesaṃhatamūrtyām saṃhatamūrtau saṃhatamūrtyoḥ saṃhatamūrtiṣu

Compound saṃhatamūrti -

Adverb -saṃhatamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria