सुबन्तावली ?संहतजानुक

Roma

पुमान्एकद्विबहु
प्रथमासंहतजानुकः संहतजानुकौ संहतजानुकाः
सम्बोधनम्संहतजानुक संहतजानुकौ संहतजानुकाः
द्वितीयासंहतजानुकम् संहतजानुकौ संहतजानुकान्
तृतीयासंहतजानुकेन संहतजानुकाभ्याम् संहतजानुकैः संहतजानुकेभिः
चतुर्थीसंहतजानुकाय संहतजानुकाभ्याम् संहतजानुकेभ्यः
पञ्चमीसंहतजानुकात् संहतजानुकाभ्याम् संहतजानुकेभ्यः
षष्ठीसंहतजानुकस्य संहतजानुकयोः संहतजानुकानाम्
सप्तमीसंहतजानुके संहतजानुकयोः संहतजानुकेषु

समास संहतजानुक

अव्यय ॰संहतजानुकम् ॰संहतजानुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria