Declension table of ?saṃhatā

Deva

FeminineSingularDualPlural
Nominativesaṃhatā saṃhate saṃhatāḥ
Vocativesaṃhate saṃhate saṃhatāḥ
Accusativesaṃhatām saṃhate saṃhatāḥ
Instrumentalsaṃhatayā saṃhatābhyām saṃhatābhiḥ
Dativesaṃhatāyai saṃhatābhyām saṃhatābhyaḥ
Ablativesaṃhatāyāḥ saṃhatābhyām saṃhatābhyaḥ
Genitivesaṃhatāyāḥ saṃhatayoḥ saṃhatānām
Locativesaṃhatāyām saṃhatayoḥ saṃhatāsu

Adverb -saṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria