Declension table of saṃharṣa

Deva

MasculineSingularDualPlural
Nominativesaṃharṣaḥ saṃharṣau saṃharṣāḥ
Vocativesaṃharṣa saṃharṣau saṃharṣāḥ
Accusativesaṃharṣam saṃharṣau saṃharṣān
Instrumentalsaṃharṣeṇa saṃharṣābhyām saṃharṣaiḥ saṃharṣebhiḥ
Dativesaṃharṣāya saṃharṣābhyām saṃharṣebhyaḥ
Ablativesaṃharṣāt saṃharṣābhyām saṃharṣebhyaḥ
Genitivesaṃharṣasya saṃharṣayoḥ saṃharṣāṇām
Locativesaṃharṣe saṃharṣayoḥ saṃharṣeṣu

Compound saṃharṣa -

Adverb -saṃharṣam -saṃharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria