सुबन्तावली ?संहननवत्

Roma

पुमान्एकद्विबहु
प्रथमासंहननवान् संहननवन्तौ संहननवन्तः
सम्बोधनम्संहननवन् संहननवन्तौ संहननवन्तः
द्वितीयासंहननवन्तम् संहननवन्तौ संहननवतः
तृतीयासंहननवता संहननवद्भ्याम् संहननवद्भिः
चतुर्थीसंहननवते संहननवद्भ्याम् संहननवद्भ्यः
पञ्चमीसंहननवतः संहननवद्भ्याम् संहननवद्भ्यः
षष्ठीसंहननवतः संहननवतोः संहननवताम्
सप्तमीसंहननवति संहननवतोः संहननवत्सु

समास संहननवत्

अव्यय ॰संहननवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria