Declension table of ?saṃhṛtarūpā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛtarūpā saṃhṛtarūpe saṃhṛtarūpāḥ
Vocativesaṃhṛtarūpe saṃhṛtarūpe saṃhṛtarūpāḥ
Accusativesaṃhṛtarūpām saṃhṛtarūpe saṃhṛtarūpāḥ
Instrumentalsaṃhṛtarūpayā saṃhṛtarūpābhyām saṃhṛtarūpābhiḥ
Dativesaṃhṛtarūpāyai saṃhṛtarūpābhyām saṃhṛtarūpābhyaḥ
Ablativesaṃhṛtarūpāyāḥ saṃhṛtarūpābhyām saṃhṛtarūpābhyaḥ
Genitivesaṃhṛtarūpāyāḥ saṃhṛtarūpayoḥ saṃhṛtarūpāṇām
Locativesaṃhṛtarūpāyām saṃhṛtarūpayoḥ saṃhṛtarūpāsu

Adverb -saṃhṛtarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria