Declension table of saṃhṛtarūpa

Deva

NeuterSingularDualPlural
Nominativesaṃhṛtarūpam saṃhṛtarūpe saṃhṛtarūpāṇi
Vocativesaṃhṛtarūpa saṃhṛtarūpe saṃhṛtarūpāṇi
Accusativesaṃhṛtarūpam saṃhṛtarūpe saṃhṛtarūpāṇi
Instrumentalsaṃhṛtarūpeṇa saṃhṛtarūpābhyām saṃhṛtarūpaiḥ
Dativesaṃhṛtarūpāya saṃhṛtarūpābhyām saṃhṛtarūpebhyaḥ
Ablativesaṃhṛtarūpāt saṃhṛtarūpābhyām saṃhṛtarūpebhyaḥ
Genitivesaṃhṛtarūpasya saṃhṛtarūpayoḥ saṃhṛtarūpāṇām
Locativesaṃhṛtarūpe saṃhṛtarūpayoḥ saṃhṛtarūpeṣu

Compound saṃhṛtarūpa -

Adverb -saṃhṛtarūpam -saṃhṛtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria