Declension table of saṃhṛtarūpa

Deva

MasculineSingularDualPlural
Nominativesaṃhṛtarūpaḥ saṃhṛtarūpau saṃhṛtarūpāḥ
Vocativesaṃhṛtarūpa saṃhṛtarūpau saṃhṛtarūpāḥ
Accusativesaṃhṛtarūpam saṃhṛtarūpau saṃhṛtarūpān
Instrumentalsaṃhṛtarūpeṇa saṃhṛtarūpābhyām saṃhṛtarūpaiḥ saṃhṛtarūpebhiḥ
Dativesaṃhṛtarūpāya saṃhṛtarūpābhyām saṃhṛtarūpebhyaḥ
Ablativesaṃhṛtarūpāt saṃhṛtarūpābhyām saṃhṛtarūpebhyaḥ
Genitivesaṃhṛtarūpasya saṃhṛtarūpayoḥ saṃhṛtarūpāṇām
Locativesaṃhṛtarūpe saṃhṛtarūpayoḥ saṃhṛtarūpeṣu

Compound saṃhṛtarūpa -

Adverb -saṃhṛtarūpam -saṃhṛtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria