Declension table of ?saṃhṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛtā saṃhṛte saṃhṛtāḥ
Vocativesaṃhṛte saṃhṛte saṃhṛtāḥ
Accusativesaṃhṛtām saṃhṛte saṃhṛtāḥ
Instrumentalsaṃhṛtayā saṃhṛtābhyām saṃhṛtābhiḥ
Dativesaṃhṛtāyai saṃhṛtābhyām saṃhṛtābhyaḥ
Ablativesaṃhṛtāyāḥ saṃhṛtābhyām saṃhṛtābhyaḥ
Genitivesaṃhṛtāyāḥ saṃhṛtayoḥ saṃhṛtānām
Locativesaṃhṛtāyām saṃhṛtayoḥ saṃhṛtāsu

Adverb -saṃhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria