Declension table of saṃhṛta

Deva

MasculineSingularDualPlural
Nominativesaṃhṛtaḥ saṃhṛtau saṃhṛtāḥ
Vocativesaṃhṛta saṃhṛtau saṃhṛtāḥ
Accusativesaṃhṛtam saṃhṛtau saṃhṛtān
Instrumentalsaṃhṛtena saṃhṛtābhyām saṃhṛtaiḥ saṃhṛtebhiḥ
Dativesaṃhṛtāya saṃhṛtābhyām saṃhṛtebhyaḥ
Ablativesaṃhṛtāt saṃhṛtābhyām saṃhṛtebhyaḥ
Genitivesaṃhṛtasya saṃhṛtayoḥ saṃhṛtānām
Locativesaṃhṛte saṃhṛtayoḥ saṃhṛteṣu

Compound saṃhṛta -

Adverb -saṃhṛtam -saṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria