सुबन्तावली ?संहृष्टरोमाङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमासंहृष्टरोमाङ्गा संहृष्टरोमाङ्गे संहृष्टरोमाङ्गाः
सम्बोधनम्संहृष्टरोमाङ्गे संहृष्टरोमाङ्गे संहृष्टरोमाङ्गाः
द्वितीयासंहृष्टरोमाङ्गाम् संहृष्टरोमाङ्गे संहृष्टरोमाङ्गाः
तृतीयासंहृष्टरोमाङ्गया संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गाभिः
चतुर्थीसंहृष्टरोमाङ्गायै संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गाभ्यः
पञ्चमीसंहृष्टरोमाङ्गायाः संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गाभ्यः
षष्ठीसंहृष्टरोमाङ्गायाः संहृष्टरोमाङ्गयोः संहृष्टरोमाङ्गाणाम्
सप्तमीसंहृष्टरोमाङ्गायाम् संहृष्टरोमाङ्गयोः संहृष्टरोमाङ्गासु

अव्यय ॰संहृष्टरोमाङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria