Declension table of saṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃhṛṣṭam saṃhṛṣṭe saṃhṛṣṭāni
Vocativesaṃhṛṣṭa saṃhṛṣṭe saṃhṛṣṭāni
Accusativesaṃhṛṣṭam saṃhṛṣṭe saṃhṛṣṭāni
Instrumentalsaṃhṛṣṭena saṃhṛṣṭābhyām saṃhṛṣṭaiḥ
Dativesaṃhṛṣṭāya saṃhṛṣṭābhyām saṃhṛṣṭebhyaḥ
Ablativesaṃhṛṣṭāt saṃhṛṣṭābhyām saṃhṛṣṭebhyaḥ
Genitivesaṃhṛṣṭasya saṃhṛṣṭayoḥ saṃhṛṣṭānām
Locativesaṃhṛṣṭe saṃhṛṣṭayoḥ saṃhṛṣṭeṣu

Compound saṃhṛṣṭa -

Adverb -saṃhṛṣṭam -saṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria